Original

इतो दुःखतरं किं नु यत्राहं मातरं ततः ।संविधातुं न शक्नोमि मित्राणां वा जनार्दन ॥ १३ ॥

Segmented

इतो दुःखतरम् किम् नु यत्र अहम् मातरम् ततः संविधातुम् न शक्नोमि मित्राणाम् वा जनार्दन

Analysis

Word Lemma Parse
इतो इतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
ततः ततस् pos=i
संविधातुम् संविधा pos=vi
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
वा वा pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s