Original

सुयोधनमते तिष्ठन्राजास्मासु जनार्दन ।मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः ॥ १२ ॥

Segmented

सुयोधन-मते तिष्ठन् राजा अस्मासु जनार्दन मिथ्या चरति लुब्धः सन् चरन् प्रियम् इव आत्मनः

Analysis

Word Lemma Parse
सुयोधन सुयोधन pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
मिथ्या मिथ्या pos=i
चरति चर् pos=v,p=3,n=s,l=lat
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
चरन् चर् pos=va,g=m,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s