Original

वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति ।पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् ॥ ११ ॥

Segmented

वृद्धो राजा धृतराष्ट्रः स्वधर्मम् न अनुपश्यति पश्यन् वा पुत्र-गृद्धिन्-त्वात् मन्दस्य अन्वेति शासनम्

Analysis

Word Lemma Parse
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
मन्दस्य मन्द pos=a,g=m,c=6,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
शासनम् शासन pos=n,g=n,c=2,n=s