Original

वैशंपायन उवाच ।संजये प्रतियाते तु धर्मराजो युधिष्ठिरः ।अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् ॥ १ ॥

Segmented

वैशंपायन उवाच संजये प्रतियाते तु धर्मराजो युधिष्ठिरः अभ्यभाषत दाशार्हम् ऋषभम् सर्व-सात्वताम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजये संजय pos=n,g=m,c=7,n=s
प्रतियाते प्रतिया pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p