Original

ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव ।विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ॥ ९ ॥

Segmented

ततो दुर्योधनः कृष्णम् उवाच प्रहसन्न् इव विग्रहे ऽस्मिन् भवान् साह्यम् मम दातुम् इह अर्हति

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विग्रहे विग्रह pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
साह्यम् साह्य pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
दातुम् दा pos=vi
इह इह pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat