Original

प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् ।स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च ।तदागमनजं हेतुं पप्रच्छ मधुसूदनः ॥ ८ ॥

Segmented

प्रतिबुद्धः स वार्ष्णेयो ददर्श अग्रे किरीटिनम् स तयोः स्वागतम् कृत्वा यथार्हम् प्रतिपूज्य च तद्-आगमन-जम् हेतुम् पप्रच्छ मधुसूदनः

Analysis

Word Lemma Parse
प्रतिबुद्धः प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अग्रे अग्रे pos=i
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
स्वागतम् स्वागत pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i
तद् तद् pos=n,comp=y
आगमन आगमन pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s