Original

ततः किरीटी तस्यानु प्रविवेश महामनाः ।पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ॥ ७ ॥

Segmented

ततः किरीटी तस्य अनु प्रविवेश महा-मनाः पश्च-अर्धे च स कृष्णस्य प्रह्वो ऽतिष्ठत् कृत-अञ्जलिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनु अनु pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
पश्च पश्च pos=a,comp=y
अर्धे अर्ध pos=n,g=m,c=7,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
प्रह्वो प्रह्व pos=a,g=m,c=1,n=s
ऽतिष्ठत् स्था pos=v,p=3,n=s,l=lan
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s