Original

ततः शयाने गोविन्दे प्रविवेश सुयोधनः ।उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ॥ ६ ॥

Segmented

ततः शयाने गोविन्दे प्रविवेश सुयोधनः उच्छीर्षात् च कृष्णस्य निषसाद वरासने

Analysis

Word Lemma Parse
ततः ततस् pos=i
शयाने शी pos=va,g=m,c=7,n=s,f=part
गोविन्दे गोविन्द pos=n,g=m,c=7,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
उच्छीर्षात् उच्छीर्ष pos=a,g=n,c=5,n=s
pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
वरासने वरासन pos=n,g=n,c=7,n=s