Original

तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ ।सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः ॥ ५ ॥

Segmented

तौ यात्वा पुरुष-व्याघ्रौ द्वारकाम् कुरु-नन्दनौ सुप्तम् ददृशतुः कृष्णम् शयानम् च उपजग्मतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
यात्वा या pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
कुरु कुरु pos=n,comp=y
नन्दनौ नन्दन pos=n,g=m,c=1,n=d
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
ददृशतुः दृश् pos=v,p=3,n=d,l=lit
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
pos=i
उपजग्मतुः उपगम् pos=v,p=3,n=d,l=lit