Original

तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः ।आनर्तनगरीं रम्यां जगामाशु धनंजयः ॥ ४ ॥

Segmented

तम् एव दिवसम् च अपि कौन्तेयः पाण्डु-नन्दनः आनर्त-नगरीम् रम्याम् जगाम आशु धनंजयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
दिवसम् दिवस pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
आनर्त आनर्त pos=n,comp=y
नगरीम् नगरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s