Original

वैशंपायन उवाच ।एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा ।वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥ ३६ ॥

Segmented

वैशंपायन उवाच एवम् प्रमुदितः पार्थः कृष्णेन सहितः तदा वृतो दाशार्ह-प्रवरैः पुनः आयाद् युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
प्रमुदितः प्रमुद् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i
वृतो वृ pos=va,g=m,c=1,n=s,f=part
दाशार्ह दाशार्ह pos=n,comp=y
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
पुनः पुनर् pos=i
आयाद् आया pos=v,p=3,n=s,l=lan
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s