Original

वासुदेव उवाच ।उपपन्नमिदं पार्थ यत्स्पर्धेथा मया सह ।सारथ्यं ते करिष्यामि कामः संपद्यतां तव ॥ ३५ ॥

Segmented

वासुदेव उवाच उपपन्नम् इदम् पार्थ यत् स्पर्धेथा मया सह सारथ्यम् ते करिष्यामि कामः संपद्यताम् तव

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
स्पर्धेथा स्पृध् pos=v,p=2,n=s,l=vidhilin
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
कामः काम pos=n,g=m,c=1,n=s
संपद्यताम् सम्पद् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s