Original

सारथ्यं तु त्वया कार्यमिति मे मानसं सदा ।चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ॥ ३४ ॥

Segmented

सारथ्यम् तु त्वया कार्यम् इति मे मानसम् सदा चिर-रात्र-ईप्सितम् कामम् तद् भवान् कर्तुम् अर्हति

Analysis

Word Lemma Parse
सारथ्यम् सारथ्य pos=n,g=n,c=1,n=s
तु तु pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मानसम् मानस pos=n,g=n,c=1,n=s
सदा सदा pos=i
चिर चिर pos=a,comp=y
रात्र रात्र pos=n,comp=y
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
कामम् काम pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat