Original

अर्जुन उवाच ।भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः ।निहन्तुमहमप्येकः समर्थः पुरुषोत्तम ॥ ३२ ॥

Segmented

अर्जुन उवाच भवान् समर्थः तान् सर्वान् निहन्तुम् न अत्र संशयः निहन्तुम् अहम् अपि एकः समर्थः पुरुषोत्तम

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
निहन्तुम् निहन् pos=vi
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
निहन्तुम् निहन् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एकः एक pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s