Original

गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् ।अयुध्यमानः कां बुद्धिमास्थायाहं त्वया वृतः ॥ ३१ ॥

Segmented

गते दुर्योधने कृष्णः किरीटिनम् अथ अब्रवीत् अयुध्यमानः काम् बुद्धिम् आस्थाय अहम् त्वया वृतः

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अयुध्यमानः अयुध्यमान pos=a,g=m,c=1,n=s
काम् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part