Original

स तेन सर्वसैन्येन भीमेन कुरुनन्दनः ।वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन् ॥ ३० ॥

Segmented

स तेन सर्व-सैन्येन भीमेन कुरु-नन्दनः वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
भीमेन भीम pos=a,g=n,c=3,n=s
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रतिययौ प्रतिया pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
संप्रहर्षयन् संप्रहर्षय् pos=va,g=m,c=1,n=s,f=part