Original

स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः ।बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ॥ ३ ॥

Segmented

स श्रुत्वा माधवम् यातम् सत्-अश्वेभिः अनिल-उपमैः बलेन न अति महता द्वारकाम् अभ्ययात् पुरीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
माधवम् माधव pos=n,g=m,c=2,n=s
यातम् या pos=va,g=m,c=2,n=s,f=part
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
अनिल अनिल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
बलेन बल pos=n,g=n,c=3,n=s
pos=i
अति अति pos=i
महता महत् pos=a,g=n,c=3,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
पुरीम् पुरी pos=n,g=f,c=2,n=s