Original

इत्येवमुक्तः स तदा परिष्वज्य हलायुधम् ।कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम् ॥ २८ ॥

Segmented

इति एवम् उक्तः स तदा परिष्वज्य हलायुधम् कृष्णम् च अपहृतम् ज्ञात्वा युद्धात् मेने जितम् जयम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
परिष्वज्य परिष्वज् pos=vi
हलायुधम् हलायुध pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
अपहृतम् अपहृ pos=va,g=m,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
युद्धात् युद्ध pos=n,g=n,c=5,n=s
मेने मन् pos=v,p=3,n=s,l=lit
जितम् जि pos=va,g=m,c=2,n=s,f=part
जयम् जय pos=n,g=m,c=2,n=s