Original

न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत ।न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ॥ २५ ॥

Segmented

न च तद् वाक्यम् उक्तम् वै केशवः प्रत्यपद्यत न च अहम् उत्सहे कृष्णम् विना स्थातुम् अपि क्षणम्

Analysis

Word Lemma Parse
pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
वै वै pos=i
केशवः केशव pos=n,g=m,c=1,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
विना विना pos=i
स्थातुम् स्था pos=vi
अपि अपि pos=i
क्षणम् क्षण pos=n,g=m,c=2,n=s