Original

निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन ।मया संबन्धकं तुल्यमिति राजन्पुनः पुनः ॥ २४ ॥

Segmented

निगृह्य उक्तवान् हृषीकेशः त्वद्-अर्थम् कुरु-नन्दन मया संबन्धकम् तुल्यम् इति राजन् पुनः पुनः

Analysis

Word Lemma Parse
निगृह्य निग्रह् pos=vi
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
संबन्धकम् सम्बन्धक pos=a,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
इति इति pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i