Original

विदितं ते नरव्याघ्र सर्वं भवितुमर्हति ।यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥ २३ ॥

Segmented

विदितम् ते नर-व्याघ्र सर्वम् भवितुम् अर्हति यत् मया उक्तम् विराटस्य पुरा वैवाहिके तदा

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
विराटस्य विराट pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
वैवाहिके वैवाहिक pos=n,g=n,c=7,n=s
तदा तदा pos=i