Original

सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् ।प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ॥ २२ ॥

Segmented

सर्वम् च आगमने हेतुम् स तस्मै संन्यवेदयत् प्रत्युवाच ततः शौरिः धार्तराष्ट्रम् इदम् वचः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=m,c=2,n=s
pos=i
आगमने आगमन pos=n,g=n,c=7,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
संन्यवेदयत् संनिवेदय् pos=v,p=3,n=s,l=lan
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शौरिः शौरि pos=n,g=m,c=1,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s