Original

दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ।ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् ॥ २१ ॥

Segmented

दुर्योधनः तु तत् सैन्यम् सर्वम् आदाय पार्थिवः ततो ऽभ्ययाद् भीम-बलः रौहिणेयम् महा-बलम्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
भीम भीम pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
रौहिणेयम् रौहिणेय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s