Original

सहस्राणां सहस्रं तु योधानां प्राप्य भारत ।कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् ॥ २० ॥

Segmented

सहस्राणाम् सहस्रम् तु योधानाम् प्राप्य भारत कृष्णम् च अपहृतम् ज्ञात्वा सम्प्राप परमाम् मुदम्

Analysis

Word Lemma Parse
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
प्राप्य प्राप् pos=vi
भारत भारत pos=a,g=m,c=8,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
अपहृतम् अपहृ pos=va,g=m,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
सम्प्राप सम्प्राप् pos=v,p=3,n=s,l=lit
परमाम् परम pos=a,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s