Original

वैशंपायन उवाच ।एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः ।अयुध्यमानं संग्रामे वरयामास केशवम् ॥ १९ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु कृष्णेन कुन्ती-पुत्रः धनंजयः अयुध्यमानम् संग्रामे वरयामास केशवम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अयुध्यमानम् अयुध्यमान pos=a,g=m,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
केशवम् केशव pos=n,g=m,c=2,n=s