Original

ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः ।अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः ॥ १७ ॥

Segmented

ते वा युधि दुराधर्षा भवन्तु एकस्य सैनिकाः अयुध्यमानः संग्रामे न्यस्त-शस्त्रः ऽहम् एकतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वा वा pos=i
युधि युध् pos=n,g=f,c=7,n=s
दुराधर्षा दुराधर्ष pos=a,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
एकस्य एक pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
अयुध्यमानः अयुध्यमान pos=a,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एकतः एकतस् pos=i