Original

तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् ।साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥ १४ ॥

Segmented

तव पूर्व-अभिगमनात् पूर्वम् च अपि अस्य दर्शनात् साहाय्यम् उभयोः एव करिष्यामि सुयोधन

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
अभिगमनात् अभिगमन pos=n,g=n,c=5,n=s
पूर्वम् पूर्वम् pos=i
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
एव एव pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
सुयोधन सुयोधन pos=n,g=m,c=8,n=s