Original

कृष्ण उवाच ।भवानभिगतः पूर्वमत्र मे नास्ति संशयः ।दृष्टस्तु प्रथमं राजन्मया पार्थो धनंजयः ॥ १३ ॥

Segmented

कृष्ण उवाच भवान् अभिगतः पूर्वम् अत्र मे न अस्ति संशयः दृष्टः तु प्रथमम् राजन् मया पार्थो धनंजयः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
अभिगतः अभिगम् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
प्रथमम् प्रथमम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s