Original

त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन ।सततं संमतश्चैव सद्वृत्तमनुपालय ॥ १२ ॥

Segmented

त्वम् च श्रेष्ठतमो लोके सताम् अद्य जनार्दन सततम् संमतः च एव सत्-वृत्तम् अनुपालय

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
श्रेष्ठतमो श्रेष्ठतम pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सताम् सत् pos=a,g=m,c=6,n=p
अद्य अद्य pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
सत् सत् pos=a,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot