Original

अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन ।पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ॥ ११ ॥

Segmented

अहम् च अभिगतः पूर्वम् त्वाम् अद्य मधुसूदन पूर्वम् च अभिगतम् सन्तो भजन्ते पूर्व-सारिन्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अभिगतः अभिगम् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
pos=i
अभिगतम् अभिगम् pos=va,g=m,c=2,n=s,f=part
सन्तो सत् pos=a,g=m,c=1,n=p
भजन्ते भज् pos=v,p=3,n=p,l=lat
पूर्व पूर्व pos=n,comp=y
सारिन् सारिन् pos=a,g=m,c=1,n=p