Original

समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च ।तथा संबन्धकं तुल्यमस्माकं त्वयि माधव ॥ १० ॥

Segmented

समम् हि भवतः सख्यम् मयि च एव अर्जुने ऽपि च तथा संबन्धकम् तुल्यम् अस्माकम् त्वयि माधव

Analysis

Word Lemma Parse
समम् सम pos=n,g=n,c=1,n=s
हि हि pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
तथा तथा pos=i
संबन्धकम् सम्बन्धक pos=a,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
माधव माधव pos=n,g=m,c=8,n=s