Original

वैशंपायन उवाच ।गते द्वारवतीं कृष्णे बलदेवे च माधवे ।सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा ॥ १ ॥

Segmented

वैशंपायन उवाच गते द्वारवतीम् कृष्णे बलदेवे च माधवे सह वृष्णि-अन्धकैः सर्वैः भोजैः च शतशस् तथा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गते गम् pos=va,g=m,c=7,n=s,f=part
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
बलदेवे बलदेव pos=n,g=m,c=7,n=s
pos=i
माधवे माधव pos=n,g=m,c=7,n=s
सह सह pos=i
वृष्णि वृष्णि pos=n,comp=y
अन्धकैः अन्धक pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
भोजैः भोज pos=n,g=m,c=3,n=p
pos=i
शतशस् शतशस् pos=i
तथा तथा pos=i