Original

त्रैलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम् ।नराधिपानां विदुषां प्रधानमिन्द्रानुजं तं शरणं प्रपद्ये ॥ ७ ॥

Segmented

त्रैलोक्य-निर्माण-करम् जनित्रम् देव-असुराणाम् अथ नाग-रक्षसाम् नराधिपानाम् विदुषाम् प्रधानम् इन्द्रानुजम् तम् शरणम् प्रपद्ये

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
निर्माण निर्माण pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
जनित्रम् जनित्र pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
अथ अथ pos=i
नाग नाग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
नराधिपानाम् नराधिप pos=n,g=m,c=6,n=p
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
प्रधानम् प्रधान pos=a,g=m,c=2,n=s
इन्द्रानुजम् इन्द्रानुज pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
प्रपद्ये प्रपद् pos=v,p=1,n=s,l=lat