Original

सहस्रशीर्षं पुरुषं पुराणमनादिमध्यान्तमनन्तकीर्तिम् ।शुक्रस्य धातारमजं जनित्रं परं परेभ्यः शरणं प्रपद्ये ॥ ६ ॥

Segmented

सहस्र-शीर्षम् पुरुषम् पुराणम् अनादि-मध्य-अन्तम् अनन्त-कीर्तिम् शुक्रस्य धातारम् अजम् जनित्रम् परम् परेभ्यः शरणम् प्रपद्ये

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
शीर्षम् शीर्ष pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
अनादि अनादि pos=a,comp=y
मध्य मध्य pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
कीर्तिम् कीर्ति pos=n,g=m,c=2,n=s
शुक्रस्य शुक्र pos=n,g=n,c=6,n=s
धातारम् धातृ pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
जनित्रम् जनित्र pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
परेभ्यः पर pos=n,g=m,c=5,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
प्रपद्ये प्रपद् pos=v,p=1,n=s,l=lat