Original

ऋषिं सनातनतमं विपश्चितं वाचः समुद्रं कलशं यतीनाम् ।अरिष्टनेमिं गरुडं सुपर्णं पतिं प्रजानां भुवनस्य धाम ॥ ५ ॥

Segmented

ऋषिम् सनातनतमम् विपश्चितम् वाचः समुद्रम् कलशम् यतीनाम् अरिष्टनेमिम् गरुडम् सुपर्णम् पतिम् प्रजानाम् भुवनस्य धाम

Analysis

Word Lemma Parse
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
सनातनतमम् सनातनतम pos=n,g=m,c=2,n=s
विपश्चितम् विपश्चित् pos=a,g=m,c=2,n=s
वाचः वाच् pos=n,g=f,c=6,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
कलशम् कलश pos=n,g=m,c=2,n=s
यतीनाम् यति pos=n,g=m,c=6,n=p
अरिष्टनेमिम् अरिष्टनेमि pos=n,g=m,c=2,n=s
गरुडम् गरुड pos=n,g=m,c=2,n=s
सुपर्णम् सुपर्ण pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
भुवनस्य भुवन pos=n,g=n,c=6,n=s
धाम धामन् pos=n,g=n,c=2,n=s