Original

द्रष्टारो हि कुरवस्तं समेता महात्मानं शत्रुहणं वरेण्यम् ।ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥ ४ ॥

Segmented

द्रष्टारो हि कुरवः तम् समेता महात्मानम् शत्रु-हणम् वरेण्यम् ब्रुवन्तम् वाचम् अनृशंस-रूपाम् वृष्णि-श्रेष्ठम् मोहयन्तम् मदीयान्

Analysis

Word Lemma Parse
द्रष्टारो दृश् pos=v,p=3,n=p,l=lrt
हि हि pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
समेता समे pos=va,g=m,c=1,n=p,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
वरेण्यम् वरेण्य pos=a,g=m,c=2,n=s
ब्रुवन्तम् ब्रू pos=va,g=m,c=2,n=s,f=part
वाचम् वाच् pos=n,g=f,c=2,n=s
अनृशंस अनृशंस pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
मोहयन्तम् मोहय् pos=va,g=m,c=2,n=s,f=part
मदीयान् मदीय pos=a,g=m,c=2,n=p