Original

समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम् ।निहन्तारं क्षोभणं शात्रवाणां मुष्णन्तं च द्विषतां वै यशांसि ॥ ३ ॥

Segmented

समुद्यन्तम् सात्वतम् एक-वीरम् प्रणेतारम् ऋषभम् यादवानाम् निहन्तारम् क्षोभणम् शात्रवाणाम् मुष्णन्तम् च द्विषताम् वै यशांसि

Analysis

Word Lemma Parse
समुद्यन्तम् समुदि pos=va,g=m,c=2,n=s,f=part
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
प्रणेतारम् प्रणेतृ pos=n,g=m,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
यादवानाम् यादव pos=n,g=m,c=6,n=p
निहन्तारम् निहन्तृ pos=a,g=m,c=2,n=s
क्षोभणम् क्षोभण pos=a,g=m,c=2,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
मुष्णन्तम् मुष् pos=va,g=m,c=2,n=s,f=part
pos=i
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
वै वै pos=i
यशांसि यशस् pos=n,g=n,c=2,n=p