Original

ईरयन्तं भारतीं भारतानामभ्यर्चनीयां शंकरीं सृञ्जयानाम् ।बुभूषद्भिर्ग्रहणीयामनिन्द्यां परासूनामग्रहणीयरूपाम् ॥ २ ॥

Segmented

ईरयन्तम् भारतीम् भारतानाम् अभ्यर्चनीयाम् शंकरीम् सृञ्जयानाम् बुभूषद्भिः ग्रहणीयाम् अनिन्द्याम् परासूनाम् अग्रहणीय-रूपाम्

Analysis

Word Lemma Parse
ईरयन्तम् ईरय् pos=va,g=m,c=2,n=s,f=part
भारतीम् भारती pos=n,g=f,c=2,n=s
भारतानाम् भारत pos=n,g=m,c=6,n=p
अभ्यर्चनीयाम् अभ्यर्च् pos=va,g=f,c=2,n=s,f=krtya
शंकरीम् शंकर pos=a,g=f,c=2,n=s
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
बुभूषद्भिः बुभूष् pos=va,g=m,c=3,n=p,f=part
ग्रहणीयाम् ग्रह् pos=va,g=f,c=2,n=s,f=krtya
अनिन्द्याम् अनिन्द्य pos=a,g=f,c=2,n=s
परासूनाम् परासु pos=a,g=m,c=6,n=p
अग्रहणीय अग्रहणीय pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s