Original

धृतराष्ट्र उवाच ।चक्षुष्मतां वै स्पृहयामि संजय द्रक्ष्यन्ति ये वासुदेवं समीपे ।विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च ॥ १ ॥

Segmented

धृतराष्ट्र उवाच चक्षुष्मताम् वै स्पृहयामि संजय द्रक्ष्यन्ति ये वासुदेवम् समीपे विभ्राजमानम् वपुषा परेण प्रकाशयन्तम् प्रदिशो दिशः च

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चक्षुष्मताम् चक्षुष्मत् pos=a,g=m,c=6,n=p
वै वै pos=i
स्पृहयामि स्पृहय् pos=v,p=1,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
ये यद् pos=n,g=m,c=1,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
समीपे समीप pos=n,g=n,c=7,n=s
विभ्राजमानम् विभ्राज् pos=va,g=m,c=2,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
परेण पर pos=n,g=n,c=3,n=s
प्रकाशयन्तम् प्रकाशय् pos=va,g=m,c=2,n=s,f=part
प्रदिशो प्रदिश् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i