Original

गान्धार्युवाच ।ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग ।ऐश्वर्यजीविते हित्वा पितरं मां च बालिश ॥ ९ ॥

Segmented

गान्धारी उवाच ऐश्वर्य-काम दुष्ट-आत्मन् वृद्धानाम् शासन-अतिगैः ऐश्वर्य-जीविते हित्वा पितरम् माम् च बालिश

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऐश्वर्य ऐश्वर्य pos=n,comp=y
काम काम pos=n,g=m,c=8,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
शासन शासन pos=n,comp=y
अतिगैः अतिग pos=a,g=m,c=8,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
जीविते जीवित pos=n,g=n,c=2,n=d
हित्वा हा pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
बालिश बालिश pos=a,g=m,c=8,n=s