Original

दुर्योधन उवाच ।भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति ।प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ॥ ७ ॥

Segmented

दुर्योधन उवाच भगवान् देवकीपुत्रो लोकम् चेद् निहनिष्यति प्रवदन्न् अर्जुने सख्यम् न अहम् गच्छे ऽद्य केशवम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवकीपुत्रो देवकीपुत्र pos=n,g=m,c=1,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt
प्रवदन्न् प्रवद् pos=va,g=m,c=1,n=s,f=part
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
गच्छे गम् pos=v,p=1,n=s,l=lat
ऽद्य अद्य pos=i
केशवम् केशव pos=n,g=m,c=2,n=s