Original

संजय उवाच ।मायां न सेवे भद्रं ते न वृथाधर्ममाचरे ।शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ॥ ५ ॥

Segmented

संजय उवाच मायाम् न सेवे भद्रम् ते न वृथा धर्मम् आचरे शुद्ध-भावम् गतो भक्त्या शास्त्राद् वेद्मि जनार्दनम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मायाम् माया pos=n,g=f,c=2,n=s
pos=i
सेवे सेव् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
pos=i
वृथा वृथा pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरे आचर् pos=v,p=1,n=s,l=lan
शुद्ध शुध् pos=va,comp=y,f=part
भावम् भाव pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
भक्त्या भक्ति pos=n,g=f,c=3,n=s
शास्त्राद् शास्त्र pos=n,g=n,c=5,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s