Original

धृतराष्ट्र उवाच ।गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने ।यया त्वमभिजानासि त्रियुगं मधुसूदनम् ॥ ४ ॥

Segmented

धृतराष्ट्र उवाच गावल्गणे ऽत्र का भक्तिः या ते नित्या जनार्दने यया त्वम् अभिजानासि त्रि-युगम् मधुसूदनम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
ऽत्र अत्र pos=i
का pos=n,g=f,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नित्या नित्य pos=a,g=f,c=1,n=s
जनार्दने जनार्दन pos=n,g=m,c=7,n=s
यया यद् pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अभिजानासि अभिज्ञा pos=v,p=2,n=s,l=lat
त्रि त्रि pos=n,comp=y
युगम् युग pos=n,g=m,c=2,n=s
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s