Original

विद्यया तात जानामि त्रियुगं मधुसूदनम् ।कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ॥ ३ ॥

Segmented

विद्यया तात जानामि त्रि-युगम् मधुसूदनम् कर्तारम् अकृतम् देवम् भूतानाम् प्रभव-अप्ययम्

Analysis

Word Lemma Parse
विद्यया विद्या pos=n,g=f,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्रि त्रि pos=n,comp=y
युगम् युग pos=n,g=m,c=2,n=s
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
अकृतम् अकृत pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययम् अप्यय pos=n,g=m,c=2,n=s