Original

अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः ।आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति ॥ २१ ॥

Segmented

अ प्राप् केशवो राजन्न् इन्द्रियैः अजितैः नृभिः आगम-अधिगतः योगाद् वशी तत्त्वे प्रसीदति

Analysis

Word Lemma Parse
pos=i
प्राप् प्राप् pos=va,g=m,c=1,n=s,f=krtya
केशवो केशव pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
अजितैः अजित pos=a,g=n,c=3,n=p
नृभिः नृ pos=n,g=m,c=3,n=p
आगम आगम pos=n,comp=y
अधिगतः अधिगम् pos=va,g=m,c=1,n=s,f=part
योगाद् योग pos=n,g=m,c=5,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
तत्त्वे तत्त्व pos=n,g=n,c=7,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat