Original

एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् ।एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ॥ २० ॥

Segmented

एतत् ज्ञानम् विदुः विप्रा ध्रुवम् इन्द्रिय-धारणम् एतत् ज्ञानम् च पन्थाः च येन यान्ति मनीषिणः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
विप्रा विप्र pos=n,g=m,c=1,n=p
ध्रुवम् ध्रुव pos=a,g=n,c=2,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
धारणम् धारण pos=a,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
पन्थाः पथिन् pos=n,g=,c=1,n=s
pos=i
येन यद् pos=n,g=m,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p