Original

संजय उवाच ।विद्या राजन्न ते विद्या मम विद्या न हीयते ।विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ॥ २ ॥

Segmented

संजय उवाच विद्या राजन् न ते विद्या मम विद्या न हीयते विद्या-हीनः तमः-ध्वस्तः न अभिजानाति केशवम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विद्या विद्या pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
विद्या विद्या pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
तमः तमस् pos=n,comp=y
ध्वस्तः ध्वंस् pos=va,g=m,c=1,n=s,f=part
pos=i
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
केशवम् केशव pos=n,g=m,c=2,n=s