Original

इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः ।बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः ॥ १९ ॥

Segmented

इन्द्रियाणाम् यमे यत्तो भव राजन्न् अतन्द्रितः बुद्धिः च मा ते च्यवतु नियच्छ एताम् यतस् ततस्

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
यमे यम pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
च्यवतु च्यु pos=v,p=3,n=s,l=lot
नियच्छ नियम् pos=v,p=2,n=s,l=lot
एताम् एतद् pos=n,g=f,c=2,n=s
यतस् यतस् pos=i
ततस् ततस् pos=i