Original

इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः ।अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ॥ १८ ॥

Segmented

इन्द्रियाणाम् उदीर्णानाम् काम-त्यागः ऽप्रमादतः अप्रमादो ऽविहिंसा च ज्ञान-योनिः असंशयम्

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
उदीर्णानाम् उदीर् pos=va,g=n,c=6,n=p,f=part
काम काम pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
ऽप्रमादतः अप्रमाद pos=n,g=m,c=5,n=s
अप्रमादो अप्रमाद pos=n,g=m,c=1,n=s
ऽविहिंसा अविहिंसा pos=n,g=f,c=1,n=s
pos=i
ज्ञान ज्ञान pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
असंशयम् असंशयम् pos=i