Original

संजय उवाच ।नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् ।आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ॥ १७ ॥

Segmented

संजय उवाच न अकृतात्मा कृतात्मानम् जातु विद्यात् जनार्दनम् आत्मनः तु क्रिया-उपायः न अन्यत्र इन्द्रिय-निग्रहात्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अकृतात्मा अकृतात्मन् pos=a,g=m,c=1,n=s
कृतात्मानम् कृतात्मन् pos=a,g=m,c=2,n=s
जातु जातु pos=i
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तु तु pos=i
क्रिया क्रिया pos=n,comp=y
उपायः उपाय pos=n,g=m,c=1,n=s
pos=i
अन्यत्र अन्यत्र pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
निग्रहात् निग्रह pos=n,g=m,c=5,n=s